कृदन्तरूपाणि - परि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिखदनम्
अनीयर्
परिखदनीयः - परिखदनीया
ण्वुल्
परिखादकः - परिखादिका
तुमुँन्
परिखदितुम्
तव्य
परिखदितव्यः - परिखदितव्या
तृच्
परिखदिता - परिखदित्री
ल्यप्
परिखद्य
क्तवतुँ
परिखदितवान् - परिखदितवती
क्त
परिखदितः - परिखदिता
शतृँ
परिखदन् - परिखदन्ती
ण्यत्
परिखाद्यः - परिखाद्या
अच्
परिखदः - परिखदा
घञ्
परिखादः
क्तिन्
परिखत्तिः


सनादि प्रत्ययाः

उपसर्गाः