कृदन्तरूपाणि - अनु + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुखदनम्
अनीयर्
अनुखदनीयः - अनुखदनीया
ण्वुल्
अनुखादकः - अनुखादिका
तुमुँन्
अनुखदितुम्
तव्य
अनुखदितव्यः - अनुखदितव्या
तृच्
अनुखदिता - अनुखदित्री
ल्यप्
अनुखद्य
क्तवतुँ
अनुखदितवान् - अनुखदितवती
क्त
अनुखदितः - अनुखदिता
शतृँ
अनुखदन् - अनुखदन्ती
ण्यत्
अनुखाद्यः - अनुखाद्या
अच्
अनुखदः - अनुखदा
घञ्
अनुखादः
क्तिन्
अनुखत्तिः


सनादि प्रत्ययाः

उपसर्गाः