कृदन्तरूपाणि - अभि + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशचनम्
अनीयर्
अभिशचनीयः - अभिशचनीया
ण्वुल्
अभिशाचकः - अभिशाचिका
तुमुँन्
अभिशचितुम्
तव्य
अभिशचितव्यः - अभिशचितव्या
तृच्
अभिशचिता - अभिशचित्री
ल्यप्
अभिशच्य
क्तवतुँ
अभिशचितवान् - अभिशचितवती
क्त
अभिशचितः - अभिशचिता
शानच्
अभिशचमानः - अभिशचमाना
ण्यत्
अभिशाच्यः - अभिशाच्या
अच्
अभिशचः - अभिशचा
घञ्
अभिशाचः
क्तिन्
अभिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः