कृदन्तरूपाणि - अनु + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्च्योतनम्
अनीयर्
अनुश्च्योतनीयः - अनुश्च्योतनीया
ण्वुल्
अनुश्च्योतकः - अनुश्च्योतिका
तुमुँन्
अनुश्च्योतितुम्
तव्य
अनुश्च्योतितव्यः - अनुश्च्योतितव्या
तृच्
अनुश्च्योतिता - अनुश्च्योतित्री
ल्यप्
अनुश्च्युत्य
क्तवतुँ
अनुश्च्योतितवान् / अनुश्च्युतितवान् - अनुश्च्योतितवती / अनुश्च्युतितवती
क्त
अनुश्च्योतितः / अनुश्च्युतितः - अनुश्च्योतिता / अनुश्च्युतिता
शतृँ
अनुश्च्योतन् - अनुश्च्योतन्ती
ण्यत्
अनुश्च्योत्यः - अनुश्च्योत्या
घञ्
अनुश्च्योतः
अनुश्च्युतः - अनुश्च्युता
क्तिन्
अनुश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः