कृदन्तरूपाणि - अव + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्च्योतनम्
अनीयर्
अवश्च्योतनीयः - अवश्च्योतनीया
ण्वुल्
अवश्च्योतकः - अवश्च्योतिका
तुमुँन्
अवश्च्योतितुम्
तव्य
अवश्च्योतितव्यः - अवश्च्योतितव्या
तृच्
अवश्च्योतिता - अवश्च्योतित्री
ल्यप्
अवश्च्युत्य
क्तवतुँ
अवश्च्योतितवान् / अवश्च्युतितवान् - अवश्च्योतितवती / अवश्च्युतितवती
क्त
अवश्च्योतितः / अवश्च्युतितः - अवश्च्योतिता / अवश्च्युतिता
शतृँ
अवश्च्योतन् - अवश्च्योतन्ती
ण्यत्
अवश्च्योत्यः - अवश्च्योत्या
घञ्
अवश्च्योतः
अवश्च्युतः - अवश्च्युता
क्तिन्
अवश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः