कृदन्तरूपाणि - अधि + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्च्योतनम्
अनीयर्
अधिश्च्योतनीयः - अधिश्च्योतनीया
ण्वुल्
अधिश्च्योतकः - अधिश्च्योतिका
तुमुँन्
अधिश्च्योतितुम्
तव्य
अधिश्च्योतितव्यः - अधिश्च्योतितव्या
तृच्
अधिश्च्योतिता - अधिश्च्योतित्री
ल्यप्
अधिश्च्युत्य
क्तवतुँ
अधिश्च्योतितवान् / अधिश्च्युतितवान् - अधिश्च्योतितवती / अधिश्च्युतितवती
क्त
अधिश्च्योतितः / अधिश्च्युतितः - अधिश्च्योतिता / अधिश्च्युतिता
शतृँ
अधिश्च्योतन् - अधिश्च्योतन्ती
ण्यत्
अधिश्च्योत्यः - अधिश्च्योत्या
घञ्
अधिश्च्योतः
अधिश्च्युतः - अधिश्च्युता
क्तिन्
अधिश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः