कृदन्तरूपाणि - उत् + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्श्च्योतनम्
अनीयर्
उच्श्च्योतनीयः - उच्श्च्योतनीया
ण्वुल्
उच्श्च्योतकः - उच्श्च्योतिका
तुमुँन्
उच्श्च्योतितुम्
तव्य
उच्श्च्योतितव्यः - उच्श्च्योतितव्या
तृच्
उच्श्च्योतिता - उच्श्च्योतित्री
ल्यप्
उच्श्च्युत्य
क्तवतुँ
उच्श्च्योतितवान् / उच्श्च्युतितवान् - उच्श्च्योतितवती / उच्श्च्युतितवती
क्त
उच्श्च्योतितः / उच्श्च्युतितः - उच्श्च्योतिता / उच्श्च्युतिता
शतृँ
उच्श्च्योतन् - उच्श्च्योतन्ती
ण्यत्
उच्श्च्योत्यः - उच्श्च्योत्या
घञ्
उच्श्च्योतः
उच्श्च्युतः - उच्श्च्युता
क्तिन्
उच्श्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः