कृदन्तरूपाणि - परा + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्च्योतनम्
अनीयर्
पराश्च्योतनीयः - पराश्च्योतनीया
ण्वुल्
पराश्च्योतकः - पराश्च्योतिका
तुमुँन्
पराश्च्योतितुम्
तव्य
पराश्च्योतितव्यः - पराश्च्योतितव्या
तृच्
पराश्च्योतिता - पराश्च्योतित्री
ल्यप्
पराश्च्युत्य
क्तवतुँ
पराश्च्योतितवान् / पराश्च्युतितवान् - पराश्च्योतितवती / पराश्च्युतितवती
क्त
पराश्च्योतितः / पराश्च्युतितः - पराश्च्योतिता / पराश्च्युतिता
शतृँ
पराश्च्योतन् - पराश्च्योतन्ती
ण्यत्
पराश्च्योत्यः - पराश्च्योत्या
घञ्
पराश्च्योतः
पराश्च्युतः - पराश्च्युता
क्तिन्
पराश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः