कृदन्तरूपाणि - वि + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्च्योतनम्
अनीयर्
विश्च्योतनीयः - विश्च्योतनीया
ण्वुल्
विश्च्योतकः - विश्च्योतिका
तुमुँन्
विश्च्योतितुम्
तव्य
विश्च्योतितव्यः - विश्च्योतितव्या
तृच्
विश्च्योतिता - विश्च्योतित्री
ल्यप्
विश्च्युत्य
क्तवतुँ
विश्च्योतितवान् / विश्च्युतितवान् - विश्च्योतितवती / विश्च्युतितवती
क्त
विश्च्योतितः / विश्च्युतितः - विश्च्योतिता / विश्च्युतिता
शतृँ
विश्च्योतन् - विश्च्योतन्ती
ण्यत्
विश्च्योत्यः - विश्च्योत्या
घञ्
विश्च्योतः
विश्च्युतः - विश्च्युता
क्तिन्
विश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः