कृदन्तरूपाणि - सम् + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्च्योतनम्
अनीयर्
संश्च्योतनीयः - संश्च्योतनीया
ण्वुल्
संश्च्योतकः - संश्च्योतिका
तुमुँन्
संश्च्योतितुम्
तव्य
संश्च्योतितव्यः - संश्च्योतितव्या
तृच्
संश्च्योतिता - संश्च्योतित्री
ल्यप्
संश्च्युत्य
क्तवतुँ
संश्च्योतितवान् / संश्च्युतितवान् - संश्च्योतितवती / संश्च्युतितवती
क्त
संश्च्योतितः / संश्च्युतितः - संश्च्योतिता / संश्च्युतिता
शतृँ
संश्च्योतन् - संश्च्योतन्ती
ण्यत्
संश्च्योत्यः - संश्च्योत्या
घञ्
संश्च्योतः
संश्च्युतः - संश्च्युता
क्तिन्
संश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः