कृदन्तरूपाणि - अप + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्च्योतनम्
अनीयर्
अपश्च्योतनीयः - अपश्च्योतनीया
ण्वुल्
अपश्च्योतकः - अपश्च्योतिका
तुमुँन्
अपश्च्योतितुम्
तव्य
अपश्च्योतितव्यः - अपश्च्योतितव्या
तृच्
अपश्च्योतिता - अपश्च्योतित्री
ल्यप्
अपश्च्युत्य
क्तवतुँ
अपश्च्योतितवान् / अपश्च्युतितवान् - अपश्च्योतितवती / अपश्च्युतितवती
क्त
अपश्च्योतितः / अपश्च्युतितः - अपश्च्योतिता / अपश्च्युतिता
शतृँ
अपश्च्योतन् - अपश्च्योतन्ती
ण्यत्
अपश्च्योत्यः - अपश्च्योत्या
घञ्
अपश्च्योतः
अपश्च्युतः - अपश्च्युता
क्तिन्
अपश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः