कृदन्तरूपाणि - आङ् + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्च्योतनम्
अनीयर्
आश्च्योतनीयः - आश्च्योतनीया
ण्वुल्
आश्च्योतकः - आश्च्योतिका
तुमुँन्
आश्च्योतितुम्
तव्य
आश्च्योतितव्यः - आश्च्योतितव्या
तृच्
आश्च्योतिता - आश्च्योतित्री
ल्यप्
आश्च्युत्य
क्तवतुँ
आश्च्योतितवान् / आश्च्युतितवान् - आश्च्योतितवती / आश्च्युतितवती
क्त
आश्च्योतितः / आश्च्युतितः - आश्च्योतिता / आश्च्युतिता
शतृँ
आश्च्योतन् - आश्च्योतन्ती
ण्यत्
आश्च्योत्यः - आश्च्योत्या
घञ्
आश्च्योतः
आश्च्युतः - आश्च्युता
क्तिन्
आश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः