कृदन्तरूपाणि - दुस् + श्च्युत् - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्च्योतनम् / दुःश्च्योतनम् / दुश्श्च्योतनम्
अनीयर्
दुश्च्योतनीयः / दुःश्च्योतनीयः / दुश्श्च्योतनीयः - दुश्च्योतनीया / दुःश्च्योतनीया / दुश्श्च्योतनीया
ण्वुल्
दुश्च्योतकः / दुःश्च्योतकः / दुश्श्च्योतकः - दुश्च्योतिका / दुःश्च्योतिका / दुश्श्च्योतिका
तुमुँन्
दुश्च्योतितुम् / दुःश्च्योतितुम् / दुश्श्च्योतितुम्
तव्य
दुश्च्योतितव्यः / दुःश्च्योतितव्यः / दुश्श्च्योतितव्यः - दुश्च्योतितव्या / दुःश्च्योतितव्या / दुश्श्च्योतितव्या
तृच्
दुश्च्योतिता / दुःश्च्योतिता / दुश्श्च्योतिता - दुश्च्योतित्री / दुःश्च्योतित्री / दुश्श्च्योतित्री
ल्यप्
दुश्च्युत्य / दुःश्च्युत्य / दुश्श्च्युत्य
क्तवतुँ
दुश्च्योतितवान् / दुःश्च्योतितवान् / दुश्श्च्योतितवान् / दुश्च्युतितवान् / दुःश्च्युतितवान् / दुश्श्च्युतितवान् - दुश्च्योतितवती / दुःश्च्योतितवती / दुश्श्च्योतितवती / दुश्च्युतितवती / दुःश्च्युतितवती / दुश्श्च्युतितवती
क्त
दुश्च्योतितः / दुःश्च्योतितः / दुश्श्च्योतितः / दुश्च्युतितः / दुःश्च्युतितः / दुश्श्च्युतितः - दुश्च्योतिता / दुःश्च्योतिता / दुश्श्च्योतिता / दुश्च्युतिता / दुःश्च्युतिता / दुश्श्च्युतिता
शतृँ
दुश्च्योतन् / दुःश्च्योतन् / दुश्श्च्योतन् - दुश्च्योतन्ती / दुःश्च्योतन्ती / दुश्श्च्योतन्ती
ण्यत्
दुश्च्योत्यः / दुःश्च्योत्यः / दुश्श्च्योत्यः - दुश्च्योत्या / दुःश्च्योत्या / दुश्श्च्योत्या
घञ्
दुश्च्योतः / दुःश्च्योतः / दुश्श्च्योतः
दुश्च्युतः / दुःश्च्युतः / दुश्श्च्युतः - दुश्च्युता / दुःश्च्युता / दुश्श्च्युता
क्तिन्
दुश्च्युत्तिः / दुःश्च्युत्तिः / दुश्श्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः