सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समनखत् / समनखद्
समनखताम्
समनखन्
मध्यम
समनखः
समनखतम्
समनखत
उत्तम
समनखम्
समनखाव
समनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समनख्यत
समनख्येताम्
समनख्यन्त
मध्यम
समनख्यथाः
समनख्येथाम्
समनख्यध्वम्
उत्तम
समनख्ये
समनख्यावहि
समनख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः