परि + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणखत् / पर्यणखद्
पर्यणखताम्
पर्यणखन्
मध्यम
पर्यणखः
पर्यणखतम्
पर्यणखत
उत्तम
पर्यणखम्
पर्यणखाव
पर्यणखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणख्यत
पर्यणख्येताम्
पर्यणख्यन्त
मध्यम
पर्यणख्यथाः
पर्यणख्येथाम्
पर्यणख्यध्वम्
उत्तम
पर्यणख्ये
पर्यणख्यावहि
पर्यणख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः