अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्यनखत् / अत्यनखद्
अत्यनखताम्
अत्यनखन्
मध्यम
अत्यनखः
अत्यनखतम्
अत्यनखत
उत्तम
अत्यनखम्
अत्यनखाव
अत्यनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यनख्यत
अत्यनख्येताम्
अत्यनख्यन्त
मध्यम
अत्यनख्यथाः
अत्यनख्येथाम्
अत्यनख्यध्वम्
उत्तम
अत्यनख्ये
अत्यनख्यावहि
अत्यनख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः