अप + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपानखत् / अपानखद्
अपानखताम्
अपानखन्
मध्यम
अपानखः
अपानखतम्
अपानखत
उत्तम
अपानखम्
अपानखाव
अपानखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपानख्यत
अपानख्येताम्
अपानख्यन्त
मध्यम
अपानख्यथाः
अपानख्येथाम्
अपानख्यध्वम्
उत्तम
अपानख्ये
अपानख्यावहि
अपानख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः