अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनखत् / अन्वनखद्
अन्वनखताम्
अन्वनखन्
मध्यम
अन्वनखः
अन्वनखतम्
अन्वनखत
उत्तम
अन्वनखम्
अन्वनखाव
अन्वनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनख्यत
अन्वनख्येताम्
अन्वनख्यन्त
मध्यम
अन्वनख्यथाः
अन्वनख्येथाम्
अन्वनख्यध्वम्
उत्तम
अन्वनख्ये
अन्वनख्यावहि
अन्वनख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः