दुस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरनखत् / दुरनखद्
दुरनखताम्
दुरनखन्
मध्यम
दुरनखः
दुरनखतम्
दुरनखत
उत्तम
दुरनखम्
दुरनखाव
दुरनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरनख्यत
दुरनख्येताम्
दुरनख्यन्त
मध्यम
दुरनख्यथाः
दुरनख्येथाम्
दुरनख्यध्वम्
उत्तम
दुरनख्ये
दुरनख्यावहि
दुरनख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः