निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरणखत् / निरणखद्
निरणखताम्
निरणखन्
मध्यम
निरणखः
निरणखतम्
निरणखत
उत्तम
निरणखम्
निरणखाव
निरणखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरणख्यत
निरणख्येताम्
निरणख्यन्त
मध्यम
निरणख्यथाः
निरणख्येथाम्
निरणख्यध्वम्
उत्तम
निरणख्ये
निरणख्यावहि
निरणख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः