नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनखत् / अनखद्
अनखताम्
अनखन्
मध्यम
अनखः
अनखतम्
अनखत
उत्तम
अनखम्
अनखाव
अनखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनख्यत
अनख्येताम्
अनख्यन्त
मध्यम
अनख्यथाः
अनख्येथाम्
अनख्यध्वम्
उत्तम
अनख्ये
अनख्यावहि
अनख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः