प्र + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्राणखत् / प्राणखद्
प्राणखताम्
प्राणखन्
मध्यम
प्राणखः
प्राणखतम्
प्राणखत
उत्तम
प्राणखम्
प्राणखाव
प्राणखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राणख्यत
प्राणख्येताम्
प्राणख्यन्त
मध्यम
प्राणख्यथाः
प्राणख्येथाम्
प्राणख्यध्वम्
उत्तम
प्राणख्ये
प्राणख्यावहि
प्राणख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः