परि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्वङ्केत
परिश्वङ्केयाताम्
परिश्वङ्केरन्
मध्यम
परिश्वङ्केथाः
परिश्वङ्केयाथाम्
परिश्वङ्केध्वम्
उत्तम
परिश्वङ्केय
परिश्वङ्केवहि
परिश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्वङ्क्येत
परिश्वङ्क्येयाताम्
परिश्वङ्क्येरन्
मध्यम
परिश्वङ्क्येथाः
परिश्वङ्क्येयाथाम्
परिश्वङ्क्येध्वम्
उत्तम
परिश्वङ्क्येय
परिश्वङ्क्येवहि
परिश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः