दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्केत / दुश्श्वङ्केत
दुःश्वङ्केयाताम् / दुश्श्वङ्केयाताम्
दुःश्वङ्केरन् / दुश्श्वङ्केरन्
मध्यम
दुःश्वङ्केथाः / दुश्श्वङ्केथाः
दुःश्वङ्केयाथाम् / दुश्श्वङ्केयाथाम्
दुःश्वङ्केध्वम् / दुश्श्वङ्केध्वम्
उत्तम
दुःश्वङ्केय / दुश्श्वङ्केय
दुःश्वङ्केवहि / दुश्श्वङ्केवहि
दुःश्वङ्केमहि / दुश्श्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्क्येत / दुश्श्वङ्क्येत
दुःश्वङ्क्येयाताम् / दुश्श्वङ्क्येयाताम्
दुःश्वङ्क्येरन् / दुश्श्वङ्क्येरन्
मध्यम
दुःश्वङ्क्येथाः / दुश्श्वङ्क्येथाः
दुःश्वङ्क्येयाथाम् / दुश्श्वङ्क्येयाथाम्
दुःश्वङ्क्येध्वम् / दुश्श्वङ्क्येध्वम्
उत्तम
दुःश्वङ्क्येय / दुश्श्वङ्क्येय
दुःश्वङ्क्येवहि / दुश्श्वङ्क्येवहि
दुःश्वङ्क्येमहि / दुश्श्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः