अधि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्वङ्केत
अधिश्वङ्केयाताम्
अधिश्वङ्केरन्
मध्यम
अधिश्वङ्केथाः
अधिश्वङ्केयाथाम्
अधिश्वङ्केध्वम्
उत्तम
अधिश्वङ्केय
अधिश्वङ्केवहि
अधिश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्वङ्क्येत
अधिश्वङ्क्येयाताम्
अधिश्वङ्क्येरन्
मध्यम
अधिश्वङ्क्येथाः
अधिश्वङ्क्येयाथाम्
अधिश्वङ्क्येध्वम्
उत्तम
अधिश्वङ्क्येय
अधिश्वङ्क्येवहि
अधिश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः