अपि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्वङ्केत
अपिश्वङ्केयाताम्
अपिश्वङ्केरन्
मध्यम
अपिश्वङ्केथाः
अपिश्वङ्केयाथाम्
अपिश्वङ्केध्वम्
उत्तम
अपिश्वङ्केय
अपिश्वङ्केवहि
अपिश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्वङ्क्येत
अपिश्वङ्क्येयाताम्
अपिश्वङ्क्येरन्
मध्यम
अपिश्वङ्क्येथाः
अपिश्वङ्क्येयाथाम्
अपिश्वङ्क्येध्वम्
उत्तम
अपिश्वङ्क्येय
अपिश्वङ्क्येवहि
अपिश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः