अव + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवश्वङ्केत
अवश्वङ्केयाताम्
अवश्वङ्केरन्
मध्यम
अवश्वङ्केथाः
अवश्वङ्केयाथाम्
अवश्वङ्केध्वम्
उत्तम
अवश्वङ्केय
अवश्वङ्केवहि
अवश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवश्वङ्क्येत
अवश्वङ्क्येयाताम्
अवश्वङ्क्येरन्
मध्यम
अवश्वङ्क्येथाः
अवश्वङ्क्येयाथाम्
अवश्वङ्क्येध्वम्
उत्तम
अवश्वङ्क्येय
अवश्वङ्क्येवहि
अवश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः