परा + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्वङ्केत
पराश्वङ्केयाताम्
पराश्वङ्केरन्
मध्यम
पराश्वङ्केथाः
पराश्वङ्केयाथाम्
पराश्वङ्केध्वम्
उत्तम
पराश्वङ्केय
पराश्वङ्केवहि
पराश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्वङ्क्येत
पराश्वङ्क्येयाताम्
पराश्वङ्क्येरन्
मध्यम
पराश्वङ्क्येथाः
पराश्वङ्क्येयाथाम्
पराश्वङ्क्येध्वम्
उत्तम
पराश्वङ्क्येय
पराश्वङ्क्येवहि
पराश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः