निर् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्वङ्केत / निश्श्वङ्केत
निःश्वङ्केयाताम् / निश्श्वङ्केयाताम्
निःश्वङ्केरन् / निश्श्वङ्केरन्
मध्यम
निःश्वङ्केथाः / निश्श्वङ्केथाः
निःश्वङ्केयाथाम् / निश्श्वङ्केयाथाम्
निःश्वङ्केध्वम् / निश्श्वङ्केध्वम्
उत्तम
निःश्वङ्केय / निश्श्वङ्केय
निःश्वङ्केवहि / निश्श्वङ्केवहि
निःश्वङ्केमहि / निश्श्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्वङ्क्येत / निश्श्वङ्क्येत
निःश्वङ्क्येयाताम् / निश्श्वङ्क्येयाताम्
निःश्वङ्क्येरन् / निश्श्वङ्क्येरन्
मध्यम
निःश्वङ्क्येथाः / निश्श्वङ्क्येथाः
निःश्वङ्क्येयाथाम् / निश्श्वङ्क्येयाथाम्
निःश्वङ्क्येध्वम् / निश्श्वङ्क्येध्वम्
उत्तम
निःश्वङ्क्येय / निश्श्वङ्क्येय
निःश्वङ्क्येवहि / निश्श्वङ्क्येवहि
निःश्वङ्क्येमहि / निश्श्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः