अनु + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुश्वङ्केत
अनुश्वङ्केयाताम्
अनुश्वङ्केरन्
मध्यम
अनुश्वङ्केथाः
अनुश्वङ्केयाथाम्
अनुश्वङ्केध्वम्
उत्तम
अनुश्वङ्केय
अनुश्वङ्केवहि
अनुश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुश्वङ्क्येत
अनुश्वङ्क्येयाताम्
अनुश्वङ्क्येरन्
मध्यम
अनुश्वङ्क्येथाः
अनुश्वङ्क्येयाथाम्
अनुश्वङ्क्येध्वम्
उत्तम
अनुश्वङ्क्येय
अनुश्वङ्क्येवहि
अनुश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः