अति + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वङ्केत
अतिश्वङ्केयाताम्
अतिश्वङ्केरन्
मध्यम
अतिश्वङ्केथाः
अतिश्वङ्केयाथाम्
अतिश्वङ्केध्वम्
उत्तम
अतिश्वङ्केय
अतिश्वङ्केवहि
अतिश्वङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्वङ्क्येत
अतिश्वङ्क्येयाताम्
अतिश्वङ्क्येरन्
मध्यम
अतिश्वङ्क्येथाः
अतिश्वङ्क्येयाथाम्
अतिश्वङ्क्येध्वम्
उत्तम
अतिश्वङ्क्येय
अतिश्वङ्क्येवहि
अतिश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः