नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दत् / अनन्दद्
अनन्दताम्
अनन्दन्
मध्यम
अनन्दः
अनन्दतम्
अनन्दत
उत्तम
अनन्दम्
अनन्दाव
अनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्द्यत
अनन्द्येताम्
अनन्द्यन्त
मध्यम
अनन्द्यथाः
अनन्द्येथाम्
अनन्द्यध्वम्
उत्तम
अनन्द्ये
अनन्द्यावहि
अनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः