नन्द् + णिच् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयत् / अनन्दयद्
अनन्दयताम्
अनन्दयन्
मध्यम
अनन्दयः
अनन्दयतम्
अनन्दयत
उत्तम
अनन्दयम्
अनन्दयाव
अनन्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयत
अनन्दयेताम्
अनन्दयन्त
मध्यम
अनन्दयथाः
अनन्दयेथाम्
अनन्दयध्वम्
उत्तम
अनन्दये
अनन्दयावहि
अनन्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्द्यत
अनन्द्येताम्
अनन्द्यन्त
मध्यम
अनन्द्यथाः
अनन्द्येथाम्
अनन्द्यध्वम्
उत्तम
अनन्द्ये
अनन्द्यावहि
अनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः