अनु + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनन्दत् / अन्वनन्दद्
अन्वनन्दताम्
अन्वनन्दन्
मध्यम
अन्वनन्दः
अन्वनन्दतम्
अन्वनन्दत
उत्तम
अन्वनन्दम्
अन्वनन्दाव
अन्वनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनन्द्यत
अन्वनन्द्येताम्
अन्वनन्द्यन्त
मध्यम
अन्वनन्द्यथाः
अन्वनन्द्येथाम्
अन्वनन्द्यध्वम्
उत्तम
अन्वनन्द्ये
अन्वनन्द्यावहि
अन्वनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः