निर् + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरनन्दत् / निरनन्दद्
निरनन्दताम्
निरनन्दन्
मध्यम
निरनन्दः
निरनन्दतम्
निरनन्दत
उत्तम
निरनन्दम्
निरनन्दाव
निरनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरनन्द्यत
निरनन्द्येताम्
निरनन्द्यन्त
मध्यम
निरनन्द्यथाः
निरनन्द्येथाम्
निरनन्द्यध्वम्
उत्तम
निरनन्द्ये
निरनन्द्यावहि
निरनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः