उत् + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदनन्दत् / उदनन्दद्
उदनन्दताम्
उदनन्दन्
मध्यम
उदनन्दः
उदनन्दतम्
उदनन्दत
उत्तम
उदनन्दम्
उदनन्दाव
उदनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदनन्द्यत
उदनन्द्येताम्
उदनन्द्यन्त
मध्यम
उदनन्द्यथाः
उदनन्द्येथाम्
उदनन्द्यध्वम्
उत्तम
उदनन्द्ये
उदनन्द्यावहि
उदनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः