सम् + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समनन्दत् / समनन्दद्
समनन्दताम्
समनन्दन्
मध्यम
समनन्दः
समनन्दतम्
समनन्दत
उत्तम
समनन्दम्
समनन्दाव
समनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समनन्द्यत
समनन्द्येताम्
समनन्द्यन्त
मध्यम
समनन्द्यथाः
समनन्द्येथाम्
समनन्द्यध्वम्
उत्तम
समनन्द्ये
समनन्द्यावहि
समनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः