सम् + अभि + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समभ्यनन्दत् / समभ्यनन्दद्
समभ्यनन्दताम्
समभ्यनन्दन्
मध्यम
समभ्यनन्दः
समभ्यनन्दतम्
समभ्यनन्दत
उत्तम
समभ्यनन्दम्
समभ्यनन्दाव
समभ्यनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समभ्यनन्द्यत
समभ्यनन्द्येताम्
समभ्यनन्द्यन्त
मध्यम
समभ्यनन्द्यथाः
समभ्यनन्द्येथाम्
समभ्यनन्द्यध्वम्
उत्तम
समभ्यनन्द्ये
समभ्यनन्द्यावहि
समभ्यनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः