परि + नन्द् धातुरूपाणि - लङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यनन्दत् / पर्यनन्दद्
पर्यनन्दताम्
पर्यनन्दन्
मध्यम
पर्यनन्दः
पर्यनन्दतम्
पर्यनन्दत
उत्तम
पर्यनन्दम्
पर्यनन्दाव
पर्यनन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यनन्द्यत
पर्यनन्द्येताम्
पर्यनन्द्यन्त
मध्यम
पर्यनन्द्यथाः
पर्यनन्द्येथाम्
पर्यनन्द्यध्वम्
उत्तम
पर्यनन्द्ये
पर्यनन्द्यावहि
पर्यनन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः