नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अनन्दत् / अनन्दद्
अनन्द्यत
अनन्दयत् / अनन्दयद्
अनन्दयत
अनन्द्यत
अनिनन्दिषत् / अनिनन्दिषद्
अनिनन्दिष्यत
अनानन्द्यत
अनानन्द्यत
अनानन्दीत् / अनानन्दीद् / अनानन्
अनानद्यत
प्रथम  द्विवचनम्
अनन्दताम्
अनन्द्येताम्
अनन्दयताम्
अनन्दयेताम्
अनन्द्येताम्
अनिनन्दिषताम्
अनिनन्दिष्येताम्
अनानन्द्येताम्
अनानन्द्येताम्
अनानत्ताम्
अनानद्येताम्
प्रथम  बहुवचनम्
अनन्दन्
अनन्द्यन्त
अनन्दयन्
अनन्दयन्त
अनन्द्यन्त
अनिनन्दिषन्
अनिनन्दिष्यन्त
अनानन्द्यन्त
अनानन्द्यन्त
अनानदुः
अनानद्यन्त
मध्यम  एकवचनम्
अनन्दः
अनन्द्यथाः
अनन्दयः
अनन्दयथाः
अनन्द्यथाः
अनिनन्दिषः
अनिनन्दिष्यथाः
अनानन्द्यथाः
अनानन्द्यथाः
अनानन्दीः / अनानन्
अनानद्यथाः
मध्यम  द्विवचनम्
अनन्दतम्
अनन्द्येथाम्
अनन्दयतम्
अनन्दयेथाम्
अनन्द्येथाम्
अनिनन्दिषतम्
अनिनन्दिष्येथाम्
अनानन्द्येथाम्
अनानन्द्येथाम्
अनानत्तम्
अनानद्येथाम्
मध्यम  बहुवचनम्
अनन्दत
अनन्द्यध्वम्
अनन्दयत
अनन्दयध्वम्
अनन्द्यध्वम्
अनिनन्दिषत
अनिनन्दिष्यध्वम्
अनानन्द्यध्वम्
अनानन्द्यध्वम्
अनानत्त
अनानद्यध्वम्
उत्तम  एकवचनम्
अनन्दम्
अनन्द्ये
अनन्दयम्
अनन्दये
अनन्द्ये
अनिनन्दिषम्
अनिनन्दिष्ये
अनानन्द्ये
अनानन्द्ये
अनानन्दम्
अनानद्ये
उत्तम  द्विवचनम्
अनन्दाव
अनन्द्यावहि
अनन्दयाव
अनन्दयावहि
अनन्द्यावहि
अनिनन्दिषाव
अनिनन्दिष्यावहि
अनानन्द्यावहि
अनानन्द्यावहि
अनानद्व
अनानद्यावहि
उत्तम  बहुवचनम्
अनन्दाम
अनन्द्यामहि
अनन्दयाम
अनन्दयामहि
अनन्द्यामहि
अनिनन्दिषाम
अनिनन्दिष्यामहि
अनानन्द्यामहि
अनानन्द्यामहि
अनानद्म
अनानद्यामहि
प्रथम पुरुषः  एकवचनम्
अनन्दत् / अनन्दद्
अनन्दयत् / अनन्दयद्
अनिनन्दिषत् / अनिनन्दिषद्
अनानन्दीत् / अनानन्दीद् / अनानन्
प्रथमा  द्विवचनम्
अनिनन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अनिनन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनिनन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्