सिध् + णिच् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सेधयति
सेधयते
सेध्यते
सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयिता
सेधयिता
सेधिता / सेधयिता
सेधयिष्यति
सेधयिष्यते
सेधिष्यते / सेधयिष्यते
सेधयतात् / सेधयताद् / सेधयतु
सेधयताम्
सेध्यताम्
असेधयत् / असेधयद्
असेधयत
असेध्यत
सेधयेत् / सेधयेद्
सेधयेत
सेध्येत
सेध्यात् / सेध्याद्
सेधयिषीष्ट
सेधिषीष्ट / सेधयिषीष्ट
असीषिधत् / असीषिधद्
असीषिधत
असेधि
असेधयिष्यत् / असेधयिष्यद्
असेधयिष्यत
असेधिष्यत / असेधयिष्यत
प्रथम  द्विवचनम्
सेधयतः
सेधयेते
सेध्येते
सेधयाञ्चक्रतुः / सेधयांचक्रतुः / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवाते / सेधयांबभूवाते / सेधयामासाते
सेधयितारौ
सेधयितारौ
सेधितारौ / सेधयितारौ
सेधयिष्यतः
सेधयिष्येते
सेधिष्येते / सेधयिष्येते
सेधयताम्
सेधयेताम्
सेध्येताम्
असेधयताम्
असेधयेताम्
असेध्येताम्
सेधयेताम्
सेधयेयाताम्
सेध्येयाताम्
सेध्यास्ताम्
सेधयिषीयास्ताम्
सेधिषीयास्ताम् / सेधयिषीयास्ताम्
असीषिधताम्
असीषिधेताम्
असेधिषाताम् / असेधयिषाताम्
असेधयिष्यताम्
असेधयिष्येताम्
असेधिष्येताम् / असेधयिष्येताम्
प्रथम  बहुवचनम्
सेधयन्ति
सेधयन्ते
सेध्यन्ते
सेधयाञ्चक्रुः / सेधयांचक्रुः / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूविरे / सेधयांबभूविरे / सेधयामासिरे
सेधयितारः
सेधयितारः
सेधितारः / सेधयितारः
सेधयिष्यन्ति
सेधयिष्यन्ते
सेधिष्यन्ते / सेधयिष्यन्ते
सेधयन्तु
सेधयन्ताम्
सेध्यन्ताम्
असेधयन्
असेधयन्त
असेध्यन्त
सेधयेयुः
सेधयेरन्
सेध्येरन्
सेध्यासुः
सेधयिषीरन्
सेधिषीरन् / सेधयिषीरन्
असीषिधन्
असीषिधन्त
असेधिषत / असेधयिषत
असेधयिष्यन्
असेधयिष्यन्त
असेधिष्यन्त / असेधयिष्यन्त
मध्यम  एकवचनम्
सेधयसि
सेधयसे
सेध्यसे
सेधयाञ्चकर्थ / सेधयांचकर्थ / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविषे / सेधयांबभूविषे / सेधयामासिषे
सेधयितासि
सेधयितासे
सेधितासे / सेधयितासे
सेधयिष्यसि
सेधयिष्यसे
सेधिष्यसे / सेधयिष्यसे
सेधयतात् / सेधयताद् / सेधय
सेधयस्व
सेध्यस्व
असेधयः
असेधयथाः
असेध्यथाः
सेधयेः
सेधयेथाः
सेध्येथाः
सेध्याः
सेधयिषीष्ठाः
सेधिषीष्ठाः / सेधयिषीष्ठाः
असीषिधः
असीषिधथाः
असेधिष्ठाः / असेधयिष्ठाः
असेधयिष्यः
असेधयिष्यथाः
असेधिष्यथाः / असेधयिष्यथाः
मध्यम  द्विवचनम्
सेधयथः
सेधयेथे
सेध्येथे
सेधयाञ्चक्रथुः / सेधयांचक्रथुः / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवाथे / सेधयांबभूवाथे / सेधयामासाथे
सेधयितास्थः
सेधयितासाथे
सेधितासाथे / सेधयितासाथे
सेधयिष्यथः
सेधयिष्येथे
सेधिष्येथे / सेधयिष्येथे
सेधयतम्
सेधयेथाम्
सेध्येथाम्
असेधयतम्
असेधयेथाम्
असेध्येथाम्
सेधयेतम्
सेधयेयाथाम्
सेध्येयाथाम्
सेध्यास्तम्
सेधयिषीयास्थाम्
सेधिषीयास्थाम् / सेधयिषीयास्थाम्
असीषिधतम्
असीषिधेथाम्
असेधिषाथाम् / असेधयिषाथाम्
असेधयिष्यतम्
असेधयिष्येथाम्
असेधिष्येथाम् / असेधयिष्येथाम्
मध्यम  बहुवचनम्
सेधयथ
सेधयध्वे
सेध्यध्वे
सेधयाञ्चक्र / सेधयांचक्र / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूविध्वे / सेधयांबभूविध्वे / सेधयाम्बभूविढ्वे / सेधयांबभूविढ्वे / सेधयामासिध्वे
सेधयितास्थ
सेधयिताध्वे
सेधिताध्वे / सेधयिताध्वे
सेधयिष्यथ
सेधयिष्यध्वे
सेधिष्यध्वे / सेधयिष्यध्वे
सेधयत
सेधयध्वम्
सेध्यध्वम्
असेधयत
असेधयध्वम्
असेध्यध्वम्
सेधयेत
सेधयेध्वम्
सेध्येध्वम्
सेध्यास्त
सेधयिषीढ्वम् / सेधयिषीध्वम्
सेधिषीध्वम् / सेधयिषीढ्वम् / सेधयिषीध्वम्
असीषिधत
असीषिधध्वम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असेधयिष्यत
असेधयिष्यध्वम्
असेधिष्यध्वम् / असेधयिष्यध्वम्
उत्तम  एकवचनम्
सेधयामि
सेधये
सेध्ये
सेधयाञ्चकर / सेधयांचकर / सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयितास्मि
सेधयिताहे
सेधिताहे / सेधयिताहे
सेधयिष्यामि
सेधयिष्ये
सेधिष्ये / सेधयिष्ये
सेधयानि
सेधयै
सेध्यै
असेधयम्
असेधये
असेध्ये
सेधयेयम्
सेधयेय
सेध्येय
सेध्यासम्
सेधयिषीय
सेधिषीय / सेधयिषीय
असीषिधम्
असीषिधे
असेधिषि / असेधयिषि
असेधयिष्यम्
असेधयिष्ये
असेधिष्ये / असेधयिष्ये
उत्तम  द्विवचनम्
सेधयावः
सेधयावहे
सेध्यावहे
सेधयाञ्चकृव / सेधयांचकृव / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविवहे / सेधयांबभूविवहे / सेधयामासिवहे
सेधयितास्वः
सेधयितास्वहे
सेधितास्वहे / सेधयितास्वहे
सेधयिष्यावः
सेधयिष्यावहे
सेधिष्यावहे / सेधयिष्यावहे
सेधयाव
सेधयावहै
सेध्यावहै
असेधयाव
असेधयावहि
असेध्यावहि
सेधयेव
सेधयेवहि
सेध्येवहि
सेध्यास्व
सेधयिषीवहि
सेधिषीवहि / सेधयिषीवहि
असीषिधाव
असीषिधावहि
असेधिष्वहि / असेधयिष्वहि
असेधयिष्याव
असेधयिष्यावहि
असेधिष्यावहि / असेधयिष्यावहि
उत्तम  बहुवचनम्
सेधयामः
सेधयामहे
सेध्यामहे
सेधयाञ्चकृम / सेधयांचकृम / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविमहे / सेधयांबभूविमहे / सेधयामासिमहे
सेधयितास्मः
सेधयितास्महे
सेधितास्महे / सेधयितास्महे
सेधयिष्यामः
सेधयिष्यामहे
सेधिष्यामहे / सेधयिष्यामहे
सेधयाम
सेधयामहै
सेध्यामहै
असेधयाम
असेधयामहि
असेध्यामहि
सेधयेम
सेधयेमहि
सेध्येमहि
सेध्यास्म
सेधयिषीमहि
सेधिषीमहि / सेधयिषीमहि
असीषिधाम
असीषिधामहि
असेधिष्महि / असेधयिष्महि
असेधयिष्याम
असेधयिष्यामहि
असेधिष्यामहि / असेधयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधिष्यते / सेधयिष्यते
सेधयतात् / सेधयताद् / सेधयतु
सेधिषीष्ट / सेधयिषीष्ट
असीषिधत् / असीषिधद्
असेधयिष्यत् / असेधयिष्यद्
असेधिष्यत / असेधयिष्यत
प्रथमा  द्विवचनम्
सेधयाञ्चक्रतुः / सेधयांचक्रतुः / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवाते / सेधयांबभूवाते / सेधयामासाते
सेधितारौ / सेधयितारौ
सेधिष्येते / सेधयिष्येते
सेधिषीयास्ताम् / सेधयिषीयास्ताम्
असेधिषाताम् / असेधयिषाताम्
असेधिष्येताम् / असेधयिष्येताम्
प्रथमा  बहुवचनम्
सेधयाञ्चक्रुः / सेधयांचक्रुः / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूविरे / सेधयांबभूविरे / सेधयामासिरे
सेधितारः / सेधयितारः
सेधिष्यन्ते / सेधयिष्यन्ते
सेधिषीरन् / सेधयिषीरन्
असेधिष्यन्त / असेधयिष्यन्त
मध्यम पुरुषः  एकवचनम्
सेधयाञ्चकर्थ / सेधयांचकर्थ / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविषे / सेधयांबभूविषे / सेधयामासिषे
सेधितासे / सेधयितासे
सेधिष्यसे / सेधयिष्यसे
सेधयतात् / सेधयताद् / सेधय
सेधिषीष्ठाः / सेधयिषीष्ठाः
असेधिष्ठाः / असेधयिष्ठाः
असेधिष्यथाः / असेधयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
सेधयाञ्चक्रथुः / सेधयांचक्रथुः / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवाथे / सेधयांबभूवाथे / सेधयामासाथे
सेधितासाथे / सेधयितासाथे
सेधिष्येथे / सेधयिष्येथे
सेधिषीयास्थाम् / सेधयिषीयास्थाम्
असेधिषाथाम् / असेधयिषाथाम्
असेधिष्येथाम् / असेधयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सेधयाञ्चक्र / सेधयांचक्र / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूविध्वे / सेधयांबभूविध्वे / सेधयाम्बभूविढ्वे / सेधयांबभूविढ्वे / सेधयामासिध्वे
सेधिताध्वे / सेधयिताध्वे
सेधिष्यध्वे / सेधयिष्यध्वे
सेधयिषीढ्वम् / सेधयिषीध्वम्
सेधिषीध्वम् / सेधयिषीढ्वम् / सेधयिषीध्वम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असेधिष्यध्वम् / असेधयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सेधयाञ्चकर / सेधयांचकर / सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधिताहे / सेधयिताहे
सेधिष्ये / सेधयिष्ये
असेधिष्ये / असेधयिष्ये
उत्तम पुरुषः  द्विवचनम्
सेधयाञ्चकृव / सेधयांचकृव / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविवहे / सेधयांबभूविवहे / सेधयामासिवहे
सेधितास्वहे / सेधयितास्वहे
सेधिष्यावहे / सेधयिष्यावहे
सेधिषीवहि / सेधयिषीवहि
असेधिष्वहि / असेधयिष्वहि
असेधिष्यावहि / असेधयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
सेधयाञ्चकृम / सेधयांचकृम / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविमहे / सेधयांबभूविमहे / सेधयामासिमहे
सेधितास्महे / सेधयितास्महे
सेधिष्यामहे / सेधयिष्यामहे
सेधिषीमहि / सेधयिषीमहि
असेधिष्महि / असेधयिष्महि
असेधिष्यामहि / असेधयिष्यामहि