सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
मध्यम
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
उत्तम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम