सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधयिता
सेधयितारौ
सेधयितारः
मध्यम
सेधयितासे
सेधयितासाथे
सेधयिताध्वे
उत्तम
सेधयिताहे
सेधयितास्वहे
सेधयितास्महे