सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रतुः / सेधयांचक्रतुः / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्रुः / सेधयांचक्रुः / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
मध्यम
सेधयाञ्चकर्थ / सेधयांचकर्थ / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चक्रथुः / सेधयांचक्रथुः / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्र / सेधयांचक्र / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
उत्तम
सेधयाञ्चकर / सेधयांचकर / सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृव / सेधयांचकृव / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृम / सेधयांचकृम / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम