सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असेधिष्यत / असेधयिष्यत
असेधिष्येताम् / असेधयिष्येताम्
असेधिष्यन्त / असेधयिष्यन्त
मध्यम
असेधिष्यथाः / असेधयिष्यथाः
असेधिष्येथाम् / असेधयिष्येथाम्
असेधिष्यध्वम् / असेधयिष्यध्वम्
उत्तम
असेधिष्ये / असेधयिष्ये
असेधिष्यावहि / असेधयिष्यावहि
असेधिष्यामहि / असेधयिष्यामहि