सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेध्येत
सेध्येयाताम्
सेध्येरन्
मध्यम
सेध्येथाः
सेध्येयाथाम्
सेध्येध्वम्
उत्तम
सेध्येय
सेध्येवहि
सेध्येमहि