सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधिता / सेधयिता
सेधितारौ / सेधयितारौ
सेधितारः / सेधयितारः
मध्यम
सेधितासे / सेधयितासे
सेधितासाथे / सेधयितासाथे
सेधिताध्वे / सेधयिताध्वे
उत्तम
सेधिताहे / सेधयिताहे
सेधितास्वहे / सेधयितास्वहे
सेधितास्महे / सेधयितास्महे