सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधयतात् / सेधयताद् / सेधयतु
सेधयताम्
सेधयन्तु
मध्यम
सेधयतात् / सेधयताद् / सेधय
सेधयतम्
सेधयत
उत्तम
सेधयानि
सेधयाव
सेधयाम