सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असेधि
असेधिषाताम् / असेधयिषाताम्
असेधिषत / असेधयिषत
मध्यम
असेधिष्ठाः / असेधयिष्ठाः
असेधिषाथाम् / असेधयिषाथाम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
उत्तम
असेधिषि / असेधयिषि
असेधिष्वहि / असेधयिष्वहि
असेधिष्महि / असेधयिष्महि