सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवाते / सेधयांबभूवाते / सेधयामासाते
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूविरे / सेधयांबभूविरे / सेधयामासिरे
मध्यम
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविषे / सेधयांबभूविषे / सेधयामासिषे
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवाथे / सेधयांबभूवाथे / सेधयामासाथे
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूविध्वे / सेधयांबभूविध्वे / सेधयाम्बभूविढ्वे / सेधयांबभूविढ्वे / सेधयामासिध्वे
उत्तम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविवहे / सेधयांबभूविवहे / सेधयामासिवहे
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविमहे / सेधयांबभूविमहे / सेधयामासिमहे